A 470-35 Āpaduddhārabaṭukabhairavastotra

Manuscript culture infobox

Filmed in: A 470/35
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 24 x 10.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1982
Acc No.: NAK 4/1404
Remarks:

Reel No. A 470/35

Inventory No. 3551

Title Āpaduddhāravaṭukabhairavastotra

Remarks ascribed to the Rudrayāmalatantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.7 cm

Binding Hole

Folios 21

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. sto. and in the lower right-hand margin under the word rāmaḥ

Scribe Nārāyaṇa Śarmā

Date of Copying SAM (VS) 1982

Place of Copying Śālagrāma

Place of Deposit NAK

Accession No. 4/1404

Manuscript Features

A new numeration of verses starts after verse 54.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīāpaduddhāravaṭukabhairavāya namaḥ ||

merupṛṣte sukhāsīnaṃ devadevaṃ jagadgurum ||
śaṃkaraṃ piripapraccha pārvati(!) parameśvaraṃ || 1 ||

pārvaty uvāca

bhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||
āpaduddhāraṇaṃ stotraṃ sarvasiddhipradaṃ nṛṇāṃ || 2 ||

sarveṣāṃ caiva bhūtānāṃ hitārthaṃ vāṃchitaṃ mayā ||
viśeṣatas tu rājñāṃ vai(!) śāntipuṣṭiprasādhanam || 3 ||

aṃganyāsa(!) karaṃ(!)yāsa(!) dehaṃ nyāsa(!) samanvitam ||
vaktum arhasi deveśa mama harṣavivarddhanam || [4] ||

īśvara uvāca

śṛṇu devi mahāmaṃtram āpaduddhārahetukaṃ ||
sarvaduḥkhapraśamanaṃ sarvaśatruvināśanaṃ || 5 || (fols. 1v1–2r3)

End

rājaśatruvināśārthaṃ japen māsāṣṭakaṃ yadi
rātrau vāratrayaṃ martyo nāśayaty eava śātravān || 22 ||

japen māsatrayaṃ martyo rājānaṃ vaśam ānayet
dhanārthī ca sutārthī ca dārārthī yas tu mānavaḥ || 23 ||

paṭhen māsatrayaṃ devi māsam ekaṃ tathā nisi(!) ||
dhanaṃ putrās(!) tathā dārān prāpnuyān nātra śa(!)ṃsa(!)yaḥ || 24 ||

rogī rogāt pramucyeta baddho mucyeta baṃdhanāt ||
bhīto bhayāt pramucyeta devī(!) śa(!)tyaṃ na śa(!)ṃsa(!)yaḥ || 25 ||

nigaḍaiś cāpi baddho yaḥ kārāgṛhanipātitāḥ ||
śṛṃkhalābaṃdhanaṃ prāptaṃ paṭhe(!) stotraṃm(!) ananyadhīḥ || 26 ||

yāṃ yāṃ kāmate(!) kāmāṃ paṭhet stotra(!) divāniśam ||
taṃ taṃ kāmam avāpnoti sādhakaḥ siddham eva ca || 27 ||

aprakāśyaṃ paraṃ guhyaṃ na deyā(!) yasya kasyacit ||
sukulīnāya śāntāya ṛjña(!)vedaṃ bhavarjite(!) || 28 ||

dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradaṃ ||
iti śrutvā tato devī nāmāṣṭaśatam uttamaṃ || 29 ||

jajāpa parayā bhaktyā sarvaṃ sarvasureśvarī ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya praśā(!)dataḥ || 30 ||

bhairavaḥ saprasanno[ʼ]bhūt sarvalokamaheśvarī || 31 || (fols. 19r4–20v4)

Colophon

iti rudrayāmale viśvasāroddhāre umāmaheśvarasamvāde āpaduddhāravaṭukabhairavāṣṭottaraśa[ta]nāmastotraṃ samāptaṃ || śubham || nepāladeśe naṃ(!) sā(!)lagrāme nivaśata śrīnārāyaṇaśarmaṇaḥ samvat || 1982 || je(!)ṣṭa(!) (‥) gate roja likhitaḥ || bhairavārpaṇam astu || rāmaḥ || (fols. 20v4–21r3)

Microfilm Details

Reel No. A 470/35

Date of Filming 01-01-1973

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 03-04-2008