A 470-35 Āpaduddhārabaṭukabhairavastotra
Manuscript culture infobox
Filmed in: A 470/35
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 24 x 10.7 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1982
Acc No.: NAK 4/1404
Remarks:
Reel No. A 470/35
Inventory No. 3551
Title Āpaduddhāravaṭukabhairavastotra
Remarks ascribed to the Rudrayāmalatantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.7 cm
Binding Hole
Folios 21
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. sto. and in the lower right-hand margin under the word rāmaḥ
Scribe Nārāyaṇa Śarmā
Date of Copying SAM (VS) 1982
Place of Copying Śālagrāma
Place of Deposit NAK
Accession No. 4/1404
Manuscript Features
A new numeration of verses starts after verse 54.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīāpaduddhāravaṭukabhairavāya namaḥ ||
merupṛṣte sukhāsīnaṃ devadevaṃ jagadgurum ||
śaṃkaraṃ piripapraccha pārvati(!) parameśvaraṃ || 1 ||
pārvaty uvāca
bhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||
āpaduddhāraṇaṃ stotraṃ sarvasiddhipradaṃ nṛṇāṃ || 2 ||
sarveṣāṃ caiva bhūtānāṃ hitārthaṃ vāṃchitaṃ mayā ||
viśeṣatas tu rājñāṃ vai(!) śāntipuṣṭiprasādhanam || 3 ||
aṃganyāsa(!) karaṃ(!)yāsa(!) dehaṃ nyāsa(!) samanvitam ||
vaktum arhasi deveśa mama harṣavivarddhanam || [4] ||
īśvara uvāca
śṛṇu devi mahāmaṃtram āpaduddhārahetukaṃ ||
sarvaduḥkhapraśamanaṃ sarvaśatruvināśanaṃ || 5 || (fols. 1v1–2r3)
End
rājaśatruvināśārthaṃ japen māsāṣṭakaṃ yadi
rātrau vāratrayaṃ martyo nāśayaty eava śātravān || 22 ||
japen māsatrayaṃ martyo rājānaṃ vaśam ānayet
dhanārthī ca sutārthī ca dārārthī yas tu mānavaḥ || 23 ||
paṭhen māsatrayaṃ devi māsam ekaṃ tathā nisi(!) ||
dhanaṃ putrās(!) tathā dārān prāpnuyān nātra śa(!)ṃsa(!)yaḥ || 24 ||
rogī rogāt pramucyeta baddho mucyeta baṃdhanāt ||
bhīto bhayāt pramucyeta devī(!) śa(!)tyaṃ na śa(!)ṃsa(!)yaḥ || 25 ||
nigaḍaiś cāpi baddho yaḥ kārāgṛhanipātitāḥ ||
śṛṃkhalābaṃdhanaṃ prāptaṃ paṭhe(!) stotraṃm(!) ananyadhīḥ || 26 ||
yāṃ yāṃ kāmate(!) kāmāṃ paṭhet stotra(!) divāniśam ||
taṃ taṃ kāmam avāpnoti sādhakaḥ siddham eva ca || 27 ||
aprakāśyaṃ paraṃ guhyaṃ na deyā(!) yasya kasyacit ||
sukulīnāya śāntāya ṛjña(!)vedaṃ bhavarjite(!) || 28 ||
dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradaṃ ||
iti śrutvā tato devī nāmāṣṭaśatam uttamaṃ || 29 ||
jajāpa parayā bhaktyā sarvaṃ sarvasureśvarī ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya praśā(!)dataḥ || 30 ||
bhairavaḥ saprasanno[ʼ]bhūt sarvalokamaheśvarī || 31 || (fols. 19r4–20v4)
Colophon
iti rudrayāmale viśvasāroddhāre umāmaheśvarasamvāde āpaduddhāravaṭukabhairavāṣṭottaraśa[ta]nāmastotraṃ samāptaṃ || śubham || nepāladeśe naṃ(!) sā(!)lagrāme nivaśata śrīnārāyaṇaśarmaṇaḥ samvat || 1982 || je(!)ṣṭa(!) (‥) gate roja likhitaḥ || bhairavārpaṇam astu || rāmaḥ || (fols. 20v4–21r3)
Microfilm Details
Reel No. A 470/35
Date of Filming 01-01-1973
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 03-04-2008